| Singular | Dual | Plural |
| Nominative |
पीयूषवर्षः
pīyūṣavarṣaḥ
|
पीयूषवर्षौ
pīyūṣavarṣau
|
पीयूषवर्षाः
pīyūṣavarṣāḥ
|
| Vocative |
पीयूषवर्ष
pīyūṣavarṣa
|
पीयूषवर्षौ
pīyūṣavarṣau
|
पीयूषवर्षाः
pīyūṣavarṣāḥ
|
| Accusative |
पीयूषवर्षम्
pīyūṣavarṣam
|
पीयूषवर्षौ
pīyūṣavarṣau
|
पीयूषवर्षान्
pīyūṣavarṣān
|
| Instrumental |
पीयूषवर्षेण
pīyūṣavarṣeṇa
|
पीयूषवर्षाभ्याम्
pīyūṣavarṣābhyām
|
पीयूषवर्षैः
pīyūṣavarṣaiḥ
|
| Dative |
पीयूषवर्षाय
pīyūṣavarṣāya
|
पीयूषवर्षाभ्याम्
pīyūṣavarṣābhyām
|
पीयूषवर्षेभ्यः
pīyūṣavarṣebhyaḥ
|
| Ablative |
पीयूषवर्षात्
pīyūṣavarṣāt
|
पीयूषवर्षाभ्याम्
pīyūṣavarṣābhyām
|
पीयूषवर्षेभ्यः
pīyūṣavarṣebhyaḥ
|
| Genitive |
पीयूषवर्षस्य
pīyūṣavarṣasya
|
पीयूषवर्षयोः
pīyūṣavarṣayoḥ
|
पीयूषवर्षाणाम्
pīyūṣavarṣāṇām
|
| Locative |
पीयूषवर्षे
pīyūṣavarṣe
|
पीयूषवर्षयोः
pīyūṣavarṣayoḥ
|
पीयूषवर्षेषु
pīyūṣavarṣeṣu
|