| Singular | Dual | Plural |
| Nominative |
पीयूषसागरः
pīyūṣasāgaraḥ
|
पीयूषसागरौ
pīyūṣasāgarau
|
पीयूषसागराः
pīyūṣasāgarāḥ
|
| Vocative |
पीयूषसागर
pīyūṣasāgara
|
पीयूषसागरौ
pīyūṣasāgarau
|
पीयूषसागराः
pīyūṣasāgarāḥ
|
| Accusative |
पीयूषसागरम्
pīyūṣasāgaram
|
पीयूषसागरौ
pīyūṣasāgarau
|
पीयूषसागरान्
pīyūṣasāgarān
|
| Instrumental |
पीयूषसागरेण
pīyūṣasāgareṇa
|
पीयूषसागराभ्याम्
pīyūṣasāgarābhyām
|
पीयूषसागरैः
pīyūṣasāgaraiḥ
|
| Dative |
पीयूषसागराय
pīyūṣasāgarāya
|
पीयूषसागराभ्याम्
pīyūṣasāgarābhyām
|
पीयूषसागरेभ्यः
pīyūṣasāgarebhyaḥ
|
| Ablative |
पीयूषसागरात्
pīyūṣasāgarāt
|
पीयूषसागराभ्याम्
pīyūṣasāgarābhyām
|
पीयूषसागरेभ्यः
pīyūṣasāgarebhyaḥ
|
| Genitive |
पीयूषसागरस्य
pīyūṣasāgarasya
|
पीयूषसागरयोः
pīyūṣasāgarayoḥ
|
पीयूषसागराणाम्
pīyūṣasāgarāṇām
|
| Locative |
पीयूषसागरे
pīyūṣasāgare
|
पीयूषसागरयोः
pīyūṣasāgarayoḥ
|
पीयूषसागरेषु
pīyūṣasāgareṣu
|