| Singular | Dual | Plural |
Nominative |
पीवोपवसनः
pīvopavasanaḥ
|
पीवोपवसनौ
pīvopavasanau
|
पीवोपवसनाः
pīvopavasanāḥ
|
Vocative |
पीवोपवसन
pīvopavasana
|
पीवोपवसनौ
pīvopavasanau
|
पीवोपवसनाः
pīvopavasanāḥ
|
Accusative |
पीवोपवसनम्
pīvopavasanam
|
पीवोपवसनौ
pīvopavasanau
|
पीवोपवसनान्
pīvopavasanān
|
Instrumental |
पीवोपवसनेन
pīvopavasanena
|
पीवोपवसनाभ्याम्
pīvopavasanābhyām
|
पीवोपवसनैः
pīvopavasanaiḥ
|
Dative |
पीवोपवसनाय
pīvopavasanāya
|
पीवोपवसनाभ्याम्
pīvopavasanābhyām
|
पीवोपवसनेभ्यः
pīvopavasanebhyaḥ
|
Ablative |
पीवोपवसनात्
pīvopavasanāt
|
पीवोपवसनाभ्याम्
pīvopavasanābhyām
|
पीवोपवसनेभ्यः
pīvopavasanebhyaḥ
|
Genitive |
पीवोपवसनस्य
pīvopavasanasya
|
पीवोपवसनयोः
pīvopavasanayoḥ
|
पीवोपवसनानाम्
pīvopavasanānām
|
Locative |
पीवोपवसने
pīvopavasane
|
पीवोपवसनयोः
pīvopavasanayoḥ
|
पीवोपवसनेषु
pīvopavasaneṣu
|