Sanskrit tools

Sanskrit declension


Declension of पीविष्ठा pīviṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीविष्ठा pīviṣṭhā
पीविष्ठे pīviṣṭhe
पीविष्ठाः pīviṣṭhāḥ
Vocative पीविष्ठे pīviṣṭhe
पीविष्ठे pīviṣṭhe
पीविष्ठाः pīviṣṭhāḥ
Accusative पीविष्ठाम् pīviṣṭhām
पीविष्ठे pīviṣṭhe
पीविष्ठाः pīviṣṭhāḥ
Instrumental पीविष्ठया pīviṣṭhayā
पीविष्ठाभ्याम् pīviṣṭhābhyām
पीविष्ठाभिः pīviṣṭhābhiḥ
Dative पीविष्ठायै pīviṣṭhāyai
पीविष्ठाभ्याम् pīviṣṭhābhyām
पीविष्ठाभ्यः pīviṣṭhābhyaḥ
Ablative पीविष्ठायाः pīviṣṭhāyāḥ
पीविष्ठाभ्याम् pīviṣṭhābhyām
पीविष्ठाभ्यः pīviṣṭhābhyaḥ
Genitive पीविष्ठायाः pīviṣṭhāyāḥ
पीविष्ठयोः pīviṣṭhayoḥ
पीविष्ठानाम् pīviṣṭhānām
Locative पीविष्ठायाम् pīviṣṭhāyām
पीविष्ठयोः pīviṣṭhayoḥ
पीविष्ठासु pīviṣṭhāsu