| Singular | Dual | Plural |
Nominative |
पीविष्ठा
pīviṣṭhā
|
पीविष्ठे
pīviṣṭhe
|
पीविष्ठाः
pīviṣṭhāḥ
|
Vocative |
पीविष्ठे
pīviṣṭhe
|
पीविष्ठे
pīviṣṭhe
|
पीविष्ठाः
pīviṣṭhāḥ
|
Accusative |
पीविष्ठाम्
pīviṣṭhām
|
पीविष्ठे
pīviṣṭhe
|
पीविष्ठाः
pīviṣṭhāḥ
|
Instrumental |
पीविष्ठया
pīviṣṭhayā
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठाभिः
pīviṣṭhābhiḥ
|
Dative |
पीविष्ठायै
pīviṣṭhāyai
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठाभ्यः
pīviṣṭhābhyaḥ
|
Ablative |
पीविष्ठायाः
pīviṣṭhāyāḥ
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठाभ्यः
pīviṣṭhābhyaḥ
|
Genitive |
पीविष्ठायाः
pīviṣṭhāyāḥ
|
पीविष्ठयोः
pīviṣṭhayoḥ
|
पीविष्ठानाम्
pīviṣṭhānām
|
Locative |
पीविष्ठायाम्
pīviṣṭhāyām
|
पीविष्ठयोः
pīviṣṭhayoḥ
|
पीविष्ठासु
pīviṣṭhāsu
|