| Singular | Dual | Plural | |
| Nominative |
पीनसी
pīnasī |
पीनसिनौ
pīnasinau |
पीनसिनः
pīnasinaḥ |
| Vocative |
पीनसिन्
pīnasin |
पीनसिनौ
pīnasinau |
पीनसिनः
pīnasinaḥ |
| Accusative |
पीनसिनम्
pīnasinam |
पीनसिनौ
pīnasinau |
पीनसिनः
pīnasinaḥ |
| Instrumental |
पीनसिना
pīnasinā |
पीनसिभ्याम्
pīnasibhyām |
पीनसिभिः
pīnasibhiḥ |
| Dative |
पीनसिने
pīnasine |
पीनसिभ्याम्
pīnasibhyām |
पीनसिभ्यः
pīnasibhyaḥ |
| Ablative |
पीनसिनः
pīnasinaḥ |
पीनसिभ्याम्
pīnasibhyām |
पीनसिभ्यः
pīnasibhyaḥ |
| Genitive |
पीनसिनः
pīnasinaḥ |
पीनसिनोः
pīnasinoḥ |
पीनसिनाम्
pīnasinām |
| Locative |
पीनसिनि
pīnasini |
पीनसिनोः
pīnasinoḥ |
पीनसिषु
pīnasiṣu |