| Singular | Dual | Plural | |
| Nominative |
पीनसि
pīnasi |
पीनसिनी
pīnasinī |
पीनसीनि
pīnasīni |
| Vocative |
पीनसि
pīnasi पीनसिन् pīnasin |
पीनसिनी
pīnasinī |
पीनसीनि
pīnasīni |
| Accusative |
पीनसि
pīnasi |
पीनसिनी
pīnasinī |
पीनसीनि
pīnasīni |
| Instrumental |
पीनसिना
pīnasinā |
पीनसिभ्याम्
pīnasibhyām |
पीनसिभिः
pīnasibhiḥ |
| Dative |
पीनसिने
pīnasine |
पीनसिभ्याम्
pīnasibhyām |
पीनसिभ्यः
pīnasibhyaḥ |
| Ablative |
पीनसिनः
pīnasinaḥ |
पीनसिभ्याम्
pīnasibhyām |
पीनसिभ्यः
pīnasibhyaḥ |
| Genitive |
पीनसिनः
pīnasinaḥ |
पीनसिनोः
pīnasinoḥ |
पीनसिनाम्
pīnasinām |
| Locative |
पीनसिनि
pīnasini |
पीनसिनोः
pīnasinoḥ |
पीनसिषु
pīnasiṣu |