Sanskrit tools

Sanskrit declension


Declension of पीयक pīyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीयकः pīyakaḥ
पीयकौ pīyakau
पीयकाः pīyakāḥ
Vocative पीयक pīyaka
पीयकौ pīyakau
पीयकाः pīyakāḥ
Accusative पीयकम् pīyakam
पीयकौ pīyakau
पीयकान् pīyakān
Instrumental पीयकेन pīyakena
पीयकाभ्याम् pīyakābhyām
पीयकैः pīyakaiḥ
Dative पीयकाय pīyakāya
पीयकाभ्याम् pīyakābhyām
पीयकेभ्यः pīyakebhyaḥ
Ablative पीयकात् pīyakāt
पीयकाभ्याम् pīyakābhyām
पीयकेभ्यः pīyakebhyaḥ
Genitive पीयकस्य pīyakasya
पीयकयोः pīyakayoḥ
पीयकानाम् pīyakānām
Locative पीयके pīyake
पीयकयोः pīyakayoḥ
पीयकेषु pīyakeṣu