Sanskrit tools

Sanskrit declension


Declension of पीयत्नु pīyatnu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीयत्नुः pīyatnuḥ
पीयत्नू pīyatnū
पीयत्नवः pīyatnavaḥ
Vocative पीयत्नो pīyatno
पीयत्नू pīyatnū
पीयत्नवः pīyatnavaḥ
Accusative पीयत्नुम् pīyatnum
पीयत्नू pīyatnū
पीयत्नूः pīyatnūḥ
Instrumental पीयत्न्वा pīyatnvā
पीयत्नुभ्याम् pīyatnubhyām
पीयत्नुभिः pīyatnubhiḥ
Dative पीयत्नवे pīyatnave
पीयत्न्वै pīyatnvai
पीयत्नुभ्याम् pīyatnubhyām
पीयत्नुभ्यः pīyatnubhyaḥ
Ablative पीयत्नोः pīyatnoḥ
पीयत्न्वाः pīyatnvāḥ
पीयत्नुभ्याम् pīyatnubhyām
पीयत्नुभ्यः pīyatnubhyaḥ
Genitive पीयत्नोः pīyatnoḥ
पीयत्न्वाः pīyatnvāḥ
पीयत्न्वोः pīyatnvoḥ
पीयत्नूनाम् pīyatnūnām
Locative पीयत्नौ pīyatnau
पीयत्न्वाम् pīyatnvām
पीयत्न्वोः pīyatnvoḥ
पीयत्नुषु pīyatnuṣu