Singular | Dual | Plural | |
Nominative |
पीयत्नुः
pīyatnuḥ |
पीयत्नू
pīyatnū |
पीयत्नवः
pīyatnavaḥ |
Vocative |
पीयत्नो
pīyatno |
पीयत्नू
pīyatnū |
पीयत्नवः
pīyatnavaḥ |
Accusative |
पीयत्नुम्
pīyatnum |
पीयत्नू
pīyatnū |
पीयत्नूः
pīyatnūḥ |
Instrumental |
पीयत्न्वा
pīyatnvā |
पीयत्नुभ्याम्
pīyatnubhyām |
पीयत्नुभिः
pīyatnubhiḥ |
Dative |
पीयत्नवे
pīyatnave पीयत्न्वै pīyatnvai |
पीयत्नुभ्याम्
pīyatnubhyām |
पीयत्नुभ्यः
pīyatnubhyaḥ |
Ablative |
पीयत्नोः
pīyatnoḥ पीयत्न्वाः pīyatnvāḥ |
पीयत्नुभ्याम्
pīyatnubhyām |
पीयत्नुभ्यः
pīyatnubhyaḥ |
Genitive |
पीयत्नोः
pīyatnoḥ पीयत्न्वाः pīyatnvāḥ |
पीयत्न्वोः
pīyatnvoḥ |
पीयत्नूनाम्
pīyatnūnām |
Locative |
पीयत्नौ
pīyatnau पीयत्न्वाम् pīyatnvām |
पीयत्न्वोः
pīyatnvoḥ |
पीयत्नुषु
pīyatnuṣu |