Sanskrit tools

Sanskrit declension


Declension of पीयूक्षिल pīyūkṣila, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीयूक्षिलः pīyūkṣilaḥ
पीयूक्षिलौ pīyūkṣilau
पीयूक्षिलाः pīyūkṣilāḥ
Vocative पीयूक्षिल pīyūkṣila
पीयूक्षिलौ pīyūkṣilau
पीयूक्षिलाः pīyūkṣilāḥ
Accusative पीयूक्षिलम् pīyūkṣilam
पीयूक्षिलौ pīyūkṣilau
पीयूक्षिलान् pīyūkṣilān
Instrumental पीयूक्षिलेन pīyūkṣilena
पीयूक्षिलाभ्याम् pīyūkṣilābhyām
पीयूक्षिलैः pīyūkṣilaiḥ
Dative पीयूक्षिलाय pīyūkṣilāya
पीयूक्षिलाभ्याम् pīyūkṣilābhyām
पीयूक्षिलेभ्यः pīyūkṣilebhyaḥ
Ablative पीयूक्षिलात् pīyūkṣilāt
पीयूक्षिलाभ्याम् pīyūkṣilābhyām
पीयूक्षिलेभ्यः pīyūkṣilebhyaḥ
Genitive पीयूक्षिलस्य pīyūkṣilasya
पीयूक्षिलयोः pīyūkṣilayoḥ
पीयूक्षिलानाम् pīyūkṣilānām
Locative पीयूक्षिले pīyūkṣile
पीयूक्षिलयोः pīyūkṣilayoḥ
पीयूक्षिलेषु pīyūkṣileṣu