| Singular | Dual | Plural |
Nominative |
पीलुपत्त्रः
pīlupattraḥ
|
पीलुपत्त्रौ
pīlupattrau
|
पीलुपत्त्राः
pīlupattrāḥ
|
Vocative |
पीलुपत्त्र
pīlupattra
|
पीलुपत्त्रौ
pīlupattrau
|
पीलुपत्त्राः
pīlupattrāḥ
|
Accusative |
पीलुपत्त्रम्
pīlupattram
|
पीलुपत्त्रौ
pīlupattrau
|
पीलुपत्त्रान्
pīlupattrān
|
Instrumental |
पीलुपत्त्रेण
pīlupattreṇa
|
पीलुपत्त्राभ्याम्
pīlupattrābhyām
|
पीलुपत्त्रैः
pīlupattraiḥ
|
Dative |
पीलुपत्त्राय
pīlupattrāya
|
पीलुपत्त्राभ्याम्
pīlupattrābhyām
|
पीलुपत्त्रेभ्यः
pīlupattrebhyaḥ
|
Ablative |
पीलुपत्त्रात्
pīlupattrāt
|
पीलुपत्त्राभ्याम्
pīlupattrābhyām
|
पीलुपत्त्रेभ्यः
pīlupattrebhyaḥ
|
Genitive |
पीलुपत्त्रस्य
pīlupattrasya
|
पीलुपत्त्रयोः
pīlupattrayoḥ
|
पीलुपत्त्राणाम्
pīlupattrāṇām
|
Locative |
पीलुपत्त्रे
pīlupattre
|
पीलुपत्त्रयोः
pīlupattrayoḥ
|
पीलुपत्त्रेषु
pīlupattreṣu
|