| Singular | Dual | Plural |
| Nominative |
पीलुवादी
pīluvādī
|
पीलुवादिनौ
pīluvādinau
|
पीलुवादिनः
pīluvādinaḥ
|
| Vocative |
पीलुवादिन्
pīluvādin
|
पीलुवादिनौ
pīluvādinau
|
पीलुवादिनः
pīluvādinaḥ
|
| Accusative |
पीलुवादिनम्
pīluvādinam
|
पीलुवादिनौ
pīluvādinau
|
पीलुवादिनः
pīluvādinaḥ
|
| Instrumental |
पीलुवादिना
pīluvādinā
|
पीलुवादिभ्याम्
pīluvādibhyām
|
पीलुवादिभिः
pīluvādibhiḥ
|
| Dative |
पीलुवादिने
pīluvādine
|
पीलुवादिभ्याम्
pīluvādibhyām
|
पीलुवादिभ्यः
pīluvādibhyaḥ
|
| Ablative |
पीलुवादिनः
pīluvādinaḥ
|
पीलुवादिभ्याम्
pīluvādibhyām
|
पीलुवादिभ्यः
pīluvādibhyaḥ
|
| Genitive |
पीलुवादिनः
pīluvādinaḥ
|
पीलुवादिनोः
pīluvādinoḥ
|
पीलुवादिनाम्
pīluvādinām
|
| Locative |
पीलुवादिनि
pīluvādini
|
पीलुवादिनोः
pīluvādinoḥ
|
पीलुवादिषु
pīluvādiṣu
|