Sanskrit tools

Sanskrit declension


Declension of पुंस्त्व puṁstva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंस्त्वम् puṁstvam
पुंस्त्वे puṁstve
पुंस्त्वानि puṁstvāni
Vocative पुंस्त्व puṁstva
पुंस्त्वे puṁstve
पुंस्त्वानि puṁstvāni
Accusative पुंस्त्वम् puṁstvam
पुंस्त्वे puṁstve
पुंस्त्वानि puṁstvāni
Instrumental पुंस्त्वेन puṁstvena
पुंस्त्वाभ्याम् puṁstvābhyām
पुंस्त्वैः puṁstvaiḥ
Dative पुंस्त्वाय puṁstvāya
पुंस्त्वाभ्याम् puṁstvābhyām
पुंस्त्वेभ्यः puṁstvebhyaḥ
Ablative पुंस्त्वात् puṁstvāt
पुंस्त्वाभ्याम् puṁstvābhyām
पुंस्त्वेभ्यः puṁstvebhyaḥ
Genitive पुंस्त्वस्य puṁstvasya
पुंस्त्वयोः puṁstvayoḥ
पुंस्त्वानाम् puṁstvānām
Locative पुंस्त्वे puṁstve
पुंस्त्वयोः puṁstvayoḥ
पुंस्त्वेषु puṁstveṣu