Sanskrit tools

Sanskrit declension


Declension of पुंस्त्वविग्रह puṁstvavigraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंस्त्वविग्रहः puṁstvavigrahaḥ
पुंस्त्वविग्रहौ puṁstvavigrahau
पुंस्त्वविग्रहाः puṁstvavigrahāḥ
Vocative पुंस्त्वविग्रह puṁstvavigraha
पुंस्त्वविग्रहौ puṁstvavigrahau
पुंस्त्वविग्रहाः puṁstvavigrahāḥ
Accusative पुंस्त्वविग्रहम् puṁstvavigraham
पुंस्त्वविग्रहौ puṁstvavigrahau
पुंस्त्वविग्रहान् puṁstvavigrahān
Instrumental पुंस्त्वविग्रहेण puṁstvavigraheṇa
पुंस्त्वविग्रहाभ्याम् puṁstvavigrahābhyām
पुंस्त्वविग्रहैः puṁstvavigrahaiḥ
Dative पुंस्त्वविग्रहाय puṁstvavigrahāya
पुंस्त्वविग्रहाभ्याम् puṁstvavigrahābhyām
पुंस्त्वविग्रहेभ्यः puṁstvavigrahebhyaḥ
Ablative पुंस्त्वविग्रहात् puṁstvavigrahāt
पुंस्त्वविग्रहाभ्याम् puṁstvavigrahābhyām
पुंस्त्वविग्रहेभ्यः puṁstvavigrahebhyaḥ
Genitive पुंस्त्वविग्रहस्य puṁstvavigrahasya
पुंस्त्वविग्रहयोः puṁstvavigrahayoḥ
पुंस्त्वविग्रहाणाम् puṁstvavigrahāṇām
Locative पुंस्त्वविग्रहे puṁstvavigrahe
पुंस्त्वविग्रहयोः puṁstvavigrahayoḥ
पुंस्त्वविग्रहेषु puṁstvavigraheṣu