| Singular | Dual | Plural |
Nominative |
पुंस्पुत्रः
puṁsputraḥ
|
पुंस्पुत्रौ
puṁsputrau
|
पुंस्पुत्राः
puṁsputrāḥ
|
Vocative |
पुंस्पुत्र
puṁsputra
|
पुंस्पुत्रौ
puṁsputrau
|
पुंस्पुत्राः
puṁsputrāḥ
|
Accusative |
पुंस्पुत्रम्
puṁsputram
|
पुंस्पुत्रौ
puṁsputrau
|
पुंस्पुत्रान्
puṁsputrān
|
Instrumental |
पुंस्पुत्रेण
puṁsputreṇa
|
पुंस्पुत्राभ्याम्
puṁsputrābhyām
|
पुंस्पुत्रैः
puṁsputraiḥ
|
Dative |
पुंस्पुत्राय
puṁsputrāya
|
पुंस्पुत्राभ्याम्
puṁsputrābhyām
|
पुंस्पुत्रेभ्यः
puṁsputrebhyaḥ
|
Ablative |
पुंस्पुत्रात्
puṁsputrāt
|
पुंस्पुत्राभ्याम्
puṁsputrābhyām
|
पुंस्पुत्रेभ्यः
puṁsputrebhyaḥ
|
Genitive |
पुंस्पुत्रस्य
puṁsputrasya
|
पुंस्पुत्रयोः
puṁsputrayoḥ
|
पुंस्पुत्राणाम्
puṁsputrāṇām
|
Locative |
पुंस्पुत्रे
puṁsputre
|
पुंस्पुत्रयोः
puṁsputrayoḥ
|
पुंस्पुत्रेषु
puṁsputreṣu
|