Sanskrit tools

Sanskrit declension


Declension of पुंलक्ष्मन् puṁlakṣman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative पुंलक्ष्म puṁlakṣma
पुंलक्ष्मणी puṁlakṣmaṇī
पुंलक्ष्माणि puṁlakṣmāṇi
Vocative पुंलक्ष्म puṁlakṣma
पुंलक्ष्मन् puṁlakṣman
पुंलक्ष्मणी puṁlakṣmaṇī
पुंलक्ष्माणि puṁlakṣmāṇi
Accusative पुंलक्ष्म puṁlakṣma
पुंलक्ष्मणी puṁlakṣmaṇī
पुंलक्ष्माणि puṁlakṣmāṇi
Instrumental पुंलक्ष्मणा puṁlakṣmaṇā
पुंलक्ष्मभ्याम् puṁlakṣmabhyām
पुंलक्ष्मभिः puṁlakṣmabhiḥ
Dative पुंलक्ष्मणे puṁlakṣmaṇe
पुंलक्ष्मभ्याम् puṁlakṣmabhyām
पुंलक्ष्मभ्यः puṁlakṣmabhyaḥ
Ablative पुंलक्ष्मणः puṁlakṣmaṇaḥ
पुंलक्ष्मभ्याम् puṁlakṣmabhyām
पुंलक्ष्मभ्यः puṁlakṣmabhyaḥ
Genitive पुंलक्ष्मणः puṁlakṣmaṇaḥ
पुंलक्ष्मणोः puṁlakṣmaṇoḥ
पुंलक्ष्मणाम् puṁlakṣmaṇām
Locative पुंलक्ष्मणि puṁlakṣmaṇi
पुंलक्ष्मणोः puṁlakṣmaṇoḥ
पुंलक्ष्मसु puṁlakṣmasu