| Singular | Dual | Plural | |
| Nominative |
पुंवेषा
puṁveṣā |
पुंवेषे
puṁveṣe |
पुंवेषाः
puṁveṣāḥ |
| Vocative |
पुंवेषे
puṁveṣe |
पुंवेषे
puṁveṣe |
पुंवेषाः
puṁveṣāḥ |
| Accusative |
पुंवेषाम्
puṁveṣām |
पुंवेषे
puṁveṣe |
पुंवेषाः
puṁveṣāḥ |
| Instrumental |
पुंवेषया
puṁveṣayā |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषाभिः
puṁveṣābhiḥ |
| Dative |
पुंवेषायै
puṁveṣāyai |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषाभ्यः
puṁveṣābhyaḥ |
| Ablative |
पुंवेषायाः
puṁveṣāyāḥ |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषाभ्यः
puṁveṣābhyaḥ |
| Genitive |
पुंवेषायाः
puṁveṣāyāḥ |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषाणाम्
puṁveṣāṇām |
| Locative |
पुंवेषायाम्
puṁveṣāyām |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषासु
puṁveṣāsu |