| Singular | Dual | Plural |
Nominative |
पुंसवनम्
puṁsavanam
|
पुंसवने
puṁsavane
|
पुंसवनानि
puṁsavanāni
|
Vocative |
पुंसवन
puṁsavana
|
पुंसवने
puṁsavane
|
पुंसवनानि
puṁsavanāni
|
Accusative |
पुंसवनम्
puṁsavanam
|
पुंसवने
puṁsavane
|
पुंसवनानि
puṁsavanāni
|
Instrumental |
पुंसवनेन
puṁsavanena
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनैः
puṁsavanaiḥ
|
Dative |
पुंसवनाय
puṁsavanāya
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनेभ्यः
puṁsavanebhyaḥ
|
Ablative |
पुंसवनात्
puṁsavanāt
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनेभ्यः
puṁsavanebhyaḥ
|
Genitive |
पुंसवनस्य
puṁsavanasya
|
पुंसवनयोः
puṁsavanayoḥ
|
पुंसवनानाम्
puṁsavanānām
|
Locative |
पुंसवने
puṁsavane
|
पुंसवनयोः
puṁsavanayoḥ
|
पुंसवनेषु
puṁsavaneṣu
|