Sanskrit tools

Sanskrit declension


Declension of पुंसवन puṁsavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंसवनम् puṁsavanam
पुंसवने puṁsavane
पुंसवनानि puṁsavanāni
Vocative पुंसवन puṁsavana
पुंसवने puṁsavane
पुंसवनानि puṁsavanāni
Accusative पुंसवनम् puṁsavanam
पुंसवने puṁsavane
पुंसवनानि puṁsavanāni
Instrumental पुंसवनेन puṁsavanena
पुंसवनाभ्याम् puṁsavanābhyām
पुंसवनैः puṁsavanaiḥ
Dative पुंसवनाय puṁsavanāya
पुंसवनाभ्याम् puṁsavanābhyām
पुंसवनेभ्यः puṁsavanebhyaḥ
Ablative पुंसवनात् puṁsavanāt
पुंसवनाभ्याम् puṁsavanābhyām
पुंसवनेभ्यः puṁsavanebhyaḥ
Genitive पुंसवनस्य puṁsavanasya
पुंसवनयोः puṁsavanayoḥ
पुंसवनानाम् puṁsavanānām
Locative पुंसवने puṁsavane
पुंसवनयोः puṁsavanayoḥ
पुंसवनेषु puṁsavaneṣu