| Singular | Dual | Plural |
Nominative |
पुंसुवनम्
puṁsuvanam
|
पुंसुवने
puṁsuvane
|
पुंसुवनानि
puṁsuvanāni
|
Vocative |
पुंसुवन
puṁsuvana
|
पुंसुवने
puṁsuvane
|
पुंसुवनानि
puṁsuvanāni
|
Accusative |
पुंसुवनम्
puṁsuvanam
|
पुंसुवने
puṁsuvane
|
पुंसुवनानि
puṁsuvanāni
|
Instrumental |
पुंसुवनेन
puṁsuvanena
|
पुंसुवनाभ्याम्
puṁsuvanābhyām
|
पुंसुवनैः
puṁsuvanaiḥ
|
Dative |
पुंसुवनाय
puṁsuvanāya
|
पुंसुवनाभ्याम्
puṁsuvanābhyām
|
पुंसुवनेभ्यः
puṁsuvanebhyaḥ
|
Ablative |
पुंसुवनात्
puṁsuvanāt
|
पुंसुवनाभ्याम्
puṁsuvanābhyām
|
पुंसुवनेभ्यः
puṁsuvanebhyaḥ
|
Genitive |
पुंसुवनस्य
puṁsuvanasya
|
पुंसुवनयोः
puṁsuvanayoḥ
|
पुंसुवनानाम्
puṁsuvanānām
|
Locative |
पुंसुवने
puṁsuvane
|
पुंसुवनयोः
puṁsuvanayoḥ
|
पुंसुवनेषु
puṁsuvaneṣu
|