| Singular | Dual | Plural |
Nominative |
पुंख्यानम्
puṁkhyānam
|
पुंख्याने
puṁkhyāne
|
पुंख्यानानि
puṁkhyānāni
|
Vocative |
पुंख्यान
puṁkhyāna
|
पुंख्याने
puṁkhyāne
|
पुंख्यानानि
puṁkhyānāni
|
Accusative |
पुंख्यानम्
puṁkhyānam
|
पुंख्याने
puṁkhyāne
|
पुंख्यानानि
puṁkhyānāni
|
Instrumental |
पुंख्यानेन
puṁkhyānena
|
पुंख्यानाभ्याम्
puṁkhyānābhyām
|
पुंख्यानैः
puṁkhyānaiḥ
|
Dative |
पुंख्यानाय
puṁkhyānāya
|
पुंख्यानाभ्याम्
puṁkhyānābhyām
|
पुंख्यानेभ्यः
puṁkhyānebhyaḥ
|
Ablative |
पुंख्यानात्
puṁkhyānāt
|
पुंख्यानाभ्याम्
puṁkhyānābhyām
|
पुंख्यानेभ्यः
puṁkhyānebhyaḥ
|
Genitive |
पुंख्यानस्य
puṁkhyānasya
|
पुंख्यानयोः
puṁkhyānayoḥ
|
पुंख्यानानाम्
puṁkhyānānām
|
Locative |
पुंख्याने
puṁkhyāne
|
पुंख्यानयोः
puṁkhyānayoḥ
|
पुंख्यानेषु
puṁkhyāneṣu
|