Singular | Dual | Plural | |
Nominative |
पुंगवः
puṁgavaḥ |
पुंगवौ
puṁgavau |
पुंगवाः
puṁgavāḥ |
Vocative |
पुंगव
puṁgava |
पुंगवौ
puṁgavau |
पुंगवाः
puṁgavāḥ |
Accusative |
पुंगवम्
puṁgavam |
पुंगवौ
puṁgavau |
पुंगवान्
puṁgavān |
Instrumental |
पुंगवेन
puṁgavena |
पुंगवाभ्याम्
puṁgavābhyām |
पुंगवैः
puṁgavaiḥ |
Dative |
पुंगवाय
puṁgavāya |
पुंगवाभ्याम्
puṁgavābhyām |
पुंगवेभ्यः
puṁgavebhyaḥ |
Ablative |
पुंगवात्
puṁgavāt |
पुंगवाभ्याम्
puṁgavābhyām |
पुंगवेभ्यः
puṁgavebhyaḥ |
Genitive |
पुंगवस्य
puṁgavasya |
पुंगवयोः
puṁgavayoḥ |
पुंगवानाम्
puṁgavānām |
Locative |
पुंगवे
puṁgave |
पुंगवयोः
puṁgavayoḥ |
पुंगवेषु
puṁgaveṣu |