| Singular | Dual | Plural |
Nominative |
पुंगुणजन्तुजीवः
puṁguṇajantujīvaḥ
|
पुंगुणजन्तुजीवौ
puṁguṇajantujīvau
|
पुंगुणजन्तुजीवाः
puṁguṇajantujīvāḥ
|
Vocative |
पुंगुणजन्तुजीव
puṁguṇajantujīva
|
पुंगुणजन्तुजीवौ
puṁguṇajantujīvau
|
पुंगुणजन्तुजीवाः
puṁguṇajantujīvāḥ
|
Accusative |
पुंगुणजन्तुजीवम्
puṁguṇajantujīvam
|
पुंगुणजन्तुजीवौ
puṁguṇajantujīvau
|
पुंगुणजन्तुजीवान्
puṁguṇajantujīvān
|
Instrumental |
पुंगुणजन्तुजीवेन
puṁguṇajantujīvena
|
पुंगुणजन्तुजीवाभ्याम्
puṁguṇajantujīvābhyām
|
पुंगुणजन्तुजीवैः
puṁguṇajantujīvaiḥ
|
Dative |
पुंगुणजन्तुजीवाय
puṁguṇajantujīvāya
|
पुंगुणजन्तुजीवाभ्याम्
puṁguṇajantujīvābhyām
|
पुंगुणजन्तुजीवेभ्यः
puṁguṇajantujīvebhyaḥ
|
Ablative |
पुंगुणजन्तुजीवात्
puṁguṇajantujīvāt
|
पुंगुणजन्तुजीवाभ्याम्
puṁguṇajantujīvābhyām
|
पुंगुणजन्तुजीवेभ्यः
puṁguṇajantujīvebhyaḥ
|
Genitive |
पुंगुणजन्तुजीवस्य
puṁguṇajantujīvasya
|
पुंगुणजन्तुजीवयोः
puṁguṇajantujīvayoḥ
|
पुंगुणजन्तुजीवानाम्
puṁguṇajantujīvānām
|
Locative |
पुंगुणजन्तुजीवे
puṁguṇajantujīve
|
पुंगुणजन्तुजीवयोः
puṁguṇajantujīvayoḥ
|
पुंगुणजन्तुजीवेषु
puṁguṇajantujīveṣu
|