Sanskrit tools

Sanskrit declension


Declension of पुंगुणजन्तुजीव puṁguṇajantujīva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंगुणजन्तुजीवः puṁguṇajantujīvaḥ
पुंगुणजन्तुजीवौ puṁguṇajantujīvau
पुंगुणजन्तुजीवाः puṁguṇajantujīvāḥ
Vocative पुंगुणजन्तुजीव puṁguṇajantujīva
पुंगुणजन्तुजीवौ puṁguṇajantujīvau
पुंगुणजन्तुजीवाः puṁguṇajantujīvāḥ
Accusative पुंगुणजन्तुजीवम् puṁguṇajantujīvam
पुंगुणजन्तुजीवौ puṁguṇajantujīvau
पुंगुणजन्तुजीवान् puṁguṇajantujīvān
Instrumental पुंगुणजन्तुजीवेन puṁguṇajantujīvena
पुंगुणजन्तुजीवाभ्याम् puṁguṇajantujīvābhyām
पुंगुणजन्तुजीवैः puṁguṇajantujīvaiḥ
Dative पुंगुणजन्तुजीवाय puṁguṇajantujīvāya
पुंगुणजन्तुजीवाभ्याम् puṁguṇajantujīvābhyām
पुंगुणजन्तुजीवेभ्यः puṁguṇajantujīvebhyaḥ
Ablative पुंगुणजन्तुजीवात् puṁguṇajantujīvāt
पुंगुणजन्तुजीवाभ्याम् puṁguṇajantujīvābhyām
पुंगुणजन्तुजीवेभ्यः puṁguṇajantujīvebhyaḥ
Genitive पुंगुणजन्तुजीवस्य puṁguṇajantujīvasya
पुंगुणजन्तुजीवयोः puṁguṇajantujīvayoḥ
पुंगुणजन्तुजीवानाम् puṁguṇajantujīvānām
Locative पुंगुणजन्तुजीवे puṁguṇajantujīve
पुंगुणजन्तुजीवयोः puṁguṇajantujīvayoḥ
पुंगुणजन्तुजीवेषु puṁguṇajantujīveṣu