Sanskrit tools

Sanskrit declension


Declension of अपस्तन apastana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपस्तनः apastanaḥ
अपस्तनौ apastanau
अपस्तनाः apastanāḥ
Vocative अपस्तन apastana
अपस्तनौ apastanau
अपस्तनाः apastanāḥ
Accusative अपस्तनम् apastanam
अपस्तनौ apastanau
अपस्तनान् apastanān
Instrumental अपस्तनेन apastanena
अपस्तनाभ्याम् apastanābhyām
अपस्तनैः apastanaiḥ
Dative अपस्तनाय apastanāya
अपस्तनाभ्याम् apastanābhyām
अपस्तनेभ्यः apastanebhyaḥ
Ablative अपस्तनात् apastanāt
अपस्तनाभ्याम् apastanābhyām
अपस्तनेभ्यः apastanebhyaḥ
Genitive अपस्तनस्य apastanasya
अपस्तनयोः apastanayoḥ
अपस्तनानाम् apastanānām
Locative अपस्तने apastane
अपस्तनयोः apastanayoḥ
अपस्तनेषु apastaneṣu