Sanskrit tools

Sanskrit declension


Declension of अग्निदायक agnidāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निदायकः agnidāyakaḥ
अग्निदायकौ agnidāyakau
अग्निदायकाः agnidāyakāḥ
Vocative अग्निदायक agnidāyaka
अग्निदायकौ agnidāyakau
अग्निदायकाः agnidāyakāḥ
Accusative अग्निदायकम् agnidāyakam
अग्निदायकौ agnidāyakau
अग्निदायकान् agnidāyakān
Instrumental अग्निदायकेन agnidāyakena
अग्निदायकाभ्याम् agnidāyakābhyām
अग्निदायकैः agnidāyakaiḥ
Dative अग्निदायकाय agnidāyakāya
अग्निदायकाभ्याम् agnidāyakābhyām
अग्निदायकेभ्यः agnidāyakebhyaḥ
Ablative अग्निदायकात् agnidāyakāt
अग्निदायकाभ्याम् agnidāyakābhyām
अग्निदायकेभ्यः agnidāyakebhyaḥ
Genitive अग्निदायकस्य agnidāyakasya
अग्निदायकयोः agnidāyakayoḥ
अग्निदायकानाम् agnidāyakānām
Locative अग्निदायके agnidāyake
अग्निदायकयोः agnidāyakayoḥ
अग्निदायकेषु agnidāyakeṣu