| Singular | Dual | Plural |
| Nominative |
अपहस्तका
apahastakā
|
अपहस्तके
apahastake
|
अपहस्तकाः
apahastakāḥ
|
| Vocative |
अपहस्तके
apahastake
|
अपहस्तके
apahastake
|
अपहस्तकाः
apahastakāḥ
|
| Accusative |
अपहस्तकाम्
apahastakām
|
अपहस्तके
apahastake
|
अपहस्तकाः
apahastakāḥ
|
| Instrumental |
अपहस्तकया
apahastakayā
|
अपहस्तकाभ्याम्
apahastakābhyām
|
अपहस्तकाभिः
apahastakābhiḥ
|
| Dative |
अपहस्तकायै
apahastakāyai
|
अपहस्तकाभ्याम्
apahastakābhyām
|
अपहस्तकाभ्यः
apahastakābhyaḥ
|
| Ablative |
अपहस्तकायाः
apahastakāyāḥ
|
अपहस्तकाभ्याम्
apahastakābhyām
|
अपहस्तकाभ्यः
apahastakābhyaḥ
|
| Genitive |
अपहस्तकायाः
apahastakāyāḥ
|
अपहस्तकयोः
apahastakayoḥ
|
अपहस्तकानाम्
apahastakānām
|
| Locative |
अपहस्तकायाम्
apahastakāyām
|
अपहस्तकयोः
apahastakayoḥ
|
अपहस्तकासु
apahastakāsu
|