| Singular | Dual | Plural |
Nominative |
अग्निदीप्तम्
agnidīptam
|
अग्निदीप्ते
agnidīpte
|
अग्निदीप्तानि
agnidīptāni
|
Vocative |
अग्निदीप्त
agnidīpta
|
अग्निदीप्ते
agnidīpte
|
अग्निदीप्तानि
agnidīptāni
|
Accusative |
अग्निदीप्तम्
agnidīptam
|
अग्निदीप्ते
agnidīpte
|
अग्निदीप्तानि
agnidīptāni
|
Instrumental |
अग्निदीप्तेन
agnidīptena
|
अग्निदीप्ताभ्याम्
agnidīptābhyām
|
अग्निदीप्तैः
agnidīptaiḥ
|
Dative |
अग्निदीप्ताय
agnidīptāya
|
अग्निदीप्ताभ्याम्
agnidīptābhyām
|
अग्निदीप्तेभ्यः
agnidīptebhyaḥ
|
Ablative |
अग्निदीप्तात्
agnidīptāt
|
अग्निदीप्ताभ्याम्
agnidīptābhyām
|
अग्निदीप्तेभ्यः
agnidīptebhyaḥ
|
Genitive |
अग्निदीप्तस्य
agnidīptasya
|
अग्निदीप्तयोः
agnidīptayoḥ
|
अग्निदीप्तानाम्
agnidīptānām
|
Locative |
अग्निदीप्ते
agnidīpte
|
अग्निदीप्तयोः
agnidīptayoḥ
|
अग्निदीप्तेषु
agnidīpteṣu
|