| Singular | Dual | Plural |
| Nominative |
अपहार्या
apahāryā
|
अपहार्ये
apahārye
|
अपहार्याः
apahāryāḥ
|
| Vocative |
अपहार्ये
apahārye
|
अपहार्ये
apahārye
|
अपहार्याः
apahāryāḥ
|
| Accusative |
अपहार्याम्
apahāryām
|
अपहार्ये
apahārye
|
अपहार्याः
apahāryāḥ
|
| Instrumental |
अपहार्यया
apahāryayā
|
अपहार्याभ्याम्
apahāryābhyām
|
अपहार्याभिः
apahāryābhiḥ
|
| Dative |
अपहार्यायै
apahāryāyai
|
अपहार्याभ्याम्
apahāryābhyām
|
अपहार्याभ्यः
apahāryābhyaḥ
|
| Ablative |
अपहार्यायाः
apahāryāyāḥ
|
अपहार्याभ्याम्
apahāryābhyām
|
अपहार्याभ्यः
apahāryābhyaḥ
|
| Genitive |
अपहार्यायाः
apahāryāyāḥ
|
अपहार्ययोः
apahāryayoḥ
|
अपहार्याणाम्
apahāryāṇām
|
| Locative |
अपहार्यायाम्
apahāryāyām
|
अपहार्ययोः
apahāryayoḥ
|
अपहार्यासु
apahāryāsu
|