Sanskrit tools

Sanskrit declension


Declension of अपहेलन apahelana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपहेलनम् apahelanam
अपहेलने apahelane
अपहेलनानि apahelanāni
Vocative अपहेलन apahelana
अपहेलने apahelane
अपहेलनानि apahelanāni
Accusative अपहेलनम् apahelanam
अपहेलने apahelane
अपहेलनानि apahelanāni
Instrumental अपहेलनेन apahelanena
अपहेलनाभ्याम् apahelanābhyām
अपहेलनैः apahelanaiḥ
Dative अपहेलनाय apahelanāya
अपहेलनाभ्याम् apahelanābhyām
अपहेलनेभ्यः apahelanebhyaḥ
Ablative अपहेलनात् apahelanāt
अपहेलनाभ्याम् apahelanābhyām
अपहेलनेभ्यः apahelanebhyaḥ
Genitive अपहेलनस्य apahelanasya
अपहेलनयोः apahelanayoḥ
अपहेलनानाम् apahelanānām
Locative अपहेलने apahelane
अपहेलनयोः apahelanayoḥ
अपहेलनेषु apahelaneṣu