Sanskrit tools

Sanskrit declension


Declension of अग्निदूत agnidūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निदूतम् agnidūtam
अग्निदूते agnidūte
अग्निदूतानि agnidūtāni
Vocative अग्निदूत agnidūta
अग्निदूते agnidūte
अग्निदूतानि agnidūtāni
Accusative अग्निदूतम् agnidūtam
अग्निदूते agnidūte
अग्निदूतानि agnidūtāni
Instrumental अग्निदूतेन agnidūtena
अग्निदूताभ्याम् agnidūtābhyām
अग्निदूतैः agnidūtaiḥ
Dative अग्निदूताय agnidūtāya
अग्निदूताभ्याम् agnidūtābhyām
अग्निदूतेभ्यः agnidūtebhyaḥ
Ablative अग्निदूतात् agnidūtāt
अग्निदूताभ्याम् agnidūtābhyām
अग्निदूतेभ्यः agnidūtebhyaḥ
Genitive अग्निदूतस्य agnidūtasya
अग्निदूतयोः agnidūtayoḥ
अग्निदूतानाम् agnidūtānām
Locative अग्निदूते agnidūte
अग्निदूतयोः agnidūtayoḥ
अग्निदूतेषु agnidūteṣu