| Singular | Dual | Plural |
Nominative |
अग्निदूषितम्
agnidūṣitam
|
अग्निदूषिते
agnidūṣite
|
अग्निदूषितानि
agnidūṣitāni
|
Vocative |
अग्निदूषित
agnidūṣita
|
अग्निदूषिते
agnidūṣite
|
अग्निदूषितानि
agnidūṣitāni
|
Accusative |
अग्निदूषितम्
agnidūṣitam
|
अग्निदूषिते
agnidūṣite
|
अग्निदूषितानि
agnidūṣitāni
|
Instrumental |
अग्निदूषितेन
agnidūṣitena
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषितैः
agnidūṣitaiḥ
|
Dative |
अग्निदूषिताय
agnidūṣitāya
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषितेभ्यः
agnidūṣitebhyaḥ
|
Ablative |
अग्निदूषितात्
agnidūṣitāt
|
अग्निदूषिताभ्याम्
agnidūṣitābhyām
|
अग्निदूषितेभ्यः
agnidūṣitebhyaḥ
|
Genitive |
अग्निदूषितस्य
agnidūṣitasya
|
अग्निदूषितयोः
agnidūṣitayoḥ
|
अग्निदूषितानाम्
agnidūṣitānām
|
Locative |
अग्निदूषिते
agnidūṣite
|
अग्निदूषितयोः
agnidūṣitayoḥ
|
अग्निदूषितेषु
agnidūṣiteṣu
|