| Singular | Dual | Plural |
| Nominative |
अपाञ्चाल्यम्
apāñcālyam
|
अपाञ्चाल्ये
apāñcālye
|
अपाञ्चाल्यानि
apāñcālyāni
|
| Vocative |
अपाञ्चाल्य
apāñcālya
|
अपाञ्चाल्ये
apāñcālye
|
अपाञ्चाल्यानि
apāñcālyāni
|
| Accusative |
अपाञ्चाल्यम्
apāñcālyam
|
अपाञ्चाल्ये
apāñcālye
|
अपाञ्चाल्यानि
apāñcālyāni
|
| Instrumental |
अपाञ्चाल्येन
apāñcālyena
|
अपाञ्चाल्याभ्याम्
apāñcālyābhyām
|
अपाञ्चाल्यैः
apāñcālyaiḥ
|
| Dative |
अपाञ्चाल्याय
apāñcālyāya
|
अपाञ्चाल्याभ्याम्
apāñcālyābhyām
|
अपाञ्चाल्येभ्यः
apāñcālyebhyaḥ
|
| Ablative |
अपाञ्चाल्यात्
apāñcālyāt
|
अपाञ्चाल्याभ्याम्
apāñcālyābhyām
|
अपाञ्चाल्येभ्यः
apāñcālyebhyaḥ
|
| Genitive |
अपाञ्चाल्यस्य
apāñcālyasya
|
अपाञ्चाल्ययोः
apāñcālyayoḥ
|
अपाञ्चाल्यानाम्
apāñcālyānām
|
| Locative |
अपाञ्चाल्ये
apāñcālye
|
अपाञ्चाल्ययोः
apāñcālyayoḥ
|
अपाञ्चाल्येषु
apāñcālyeṣu
|