| Singular | Dual | Plural | |
| Nominative |
अपाठः
apāṭhaḥ |
अपाठौ
apāṭhau |
अपाठाः
apāṭhāḥ |
| Vocative |
अपाठ
apāṭha |
अपाठौ
apāṭhau |
अपाठाः
apāṭhāḥ |
| Accusative |
अपाठम्
apāṭham |
अपाठौ
apāṭhau |
अपाठान्
apāṭhān |
| Instrumental |
अपाठेन
apāṭhena |
अपाठाभ्याम्
apāṭhābhyām |
अपाठैः
apāṭhaiḥ |
| Dative |
अपाठाय
apāṭhāya |
अपाठाभ्याम्
apāṭhābhyām |
अपाठेभ्यः
apāṭhebhyaḥ |
| Ablative |
अपाठात्
apāṭhāt |
अपाठाभ्याम्
apāṭhābhyām |
अपाठेभ्यः
apāṭhebhyaḥ |
| Genitive |
अपाठस्य
apāṭhasya |
अपाठयोः
apāṭhayoḥ |
अपाठानाम्
apāṭhānām |
| Locative |
अपाठे
apāṭhe |
अपाठयोः
apāṭhayoḥ |
अपाठेषु
apāṭheṣu |