| Singular | Dual | Plural | |
| Nominative |
अपाणिः
apāṇiḥ |
अपाणी
apāṇī |
अपाणयः
apāṇayaḥ |
| Vocative |
अपाणे
apāṇe |
अपाणी
apāṇī |
अपाणयः
apāṇayaḥ |
| Accusative |
अपाणिम्
apāṇim |
अपाणी
apāṇī |
अपाणीन्
apāṇīn |
| Instrumental |
अपाणिना
apāṇinā |
अपाणिभ्याम्
apāṇibhyām |
अपाणिभिः
apāṇibhiḥ |
| Dative |
अपाणये
apāṇaye |
अपाणिभ्याम्
apāṇibhyām |
अपाणिभ्यः
apāṇibhyaḥ |
| Ablative |
अपाणेः
apāṇeḥ |
अपाणिभ्याम्
apāṇibhyām |
अपाणिभ्यः
apāṇibhyaḥ |
| Genitive |
अपाणेः
apāṇeḥ |
अपाण्योः
apāṇyoḥ |
अपाणीनाम्
apāṇīnām |
| Locative |
अपाणौ
apāṇau |
अपाण्योः
apāṇyoḥ |
अपाणिषु
apāṇiṣu |