| Singular | Dual | Plural |
| Nominative |
अपाणिग्रहणा
apāṇigrahaṇā
|
अपाणिग्रहणे
apāṇigrahaṇe
|
अपाणिग्रहणाः
apāṇigrahaṇāḥ
|
| Vocative |
अपाणिग्रहणे
apāṇigrahaṇe
|
अपाणिग्रहणे
apāṇigrahaṇe
|
अपाणिग्रहणाः
apāṇigrahaṇāḥ
|
| Accusative |
अपाणिग्रहणाम्
apāṇigrahaṇām
|
अपाणिग्रहणे
apāṇigrahaṇe
|
अपाणिग्रहणाः
apāṇigrahaṇāḥ
|
| Instrumental |
अपाणिग्रहणया
apāṇigrahaṇayā
|
अपाणिग्रहणाभ्याम्
apāṇigrahaṇābhyām
|
अपाणिग्रहणाभिः
apāṇigrahaṇābhiḥ
|
| Dative |
अपाणिग्रहणायै
apāṇigrahaṇāyai
|
अपाणिग्रहणाभ्याम्
apāṇigrahaṇābhyām
|
अपाणिग्रहणाभ्यः
apāṇigrahaṇābhyaḥ
|
| Ablative |
अपाणिग्रहणायाः
apāṇigrahaṇāyāḥ
|
अपाणिग्रहणाभ्याम्
apāṇigrahaṇābhyām
|
अपाणिग्रहणाभ्यः
apāṇigrahaṇābhyaḥ
|
| Genitive |
अपाणिग्रहणायाः
apāṇigrahaṇāyāḥ
|
अपाणिग्रहणयोः
apāṇigrahaṇayoḥ
|
अपाणिग्रहणानाम्
apāṇigrahaṇānām
|
| Locative |
अपाणिग्रहणायाम्
apāṇigrahaṇāyām
|
अपाणिग्रहणयोः
apāṇigrahaṇayoḥ
|
अपाणिग्रहणासु
apāṇigrahaṇāsu
|