Sanskrit tools

Sanskrit declension


Declension of अकत्थन akatthana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकत्थनः akatthanaḥ
अकत्थनौ akatthanau
अकत्थनाः akatthanāḥ
Vocative अकत्थन akatthana
अकत्थनौ akatthanau
अकत्थनाः akatthanāḥ
Accusative अकत्थनम् akatthanam
अकत्थनौ akatthanau
अकत्थनान् akatthanān
Instrumental अकत्थनेन akatthanena
अकत्थनाभ्याम् akatthanābhyām
अकत्थनैः akatthanaiḥ
Dative अकत्थनाय akatthanāya
अकत्थनाभ्याम् akatthanābhyām
अकत्थनेभ्यः akatthanebhyaḥ
Ablative अकत्थनात् akatthanāt
अकत्थनाभ्याम् akatthanābhyām
अकत्थनेभ्यः akatthanebhyaḥ
Genitive अकत्थनस्य akatthanasya
अकत्थनयोः akatthanayoḥ
अकत्थनानाम् akatthanānām
Locative अकत्थने akatthane
अकत्थनयोः akatthanayoḥ
अकत्थनेषु akatthaneṣu