| Singular | Dual | Plural |
Nominative |
अकत्थना
akatthanā
|
अकत्थने
akatthane
|
अकत्थनाः
akatthanāḥ
|
Vocative |
अकत्थने
akatthane
|
अकत्थने
akatthane
|
अकत्थनाः
akatthanāḥ
|
Accusative |
अकत्थनाम्
akatthanām
|
अकत्थने
akatthane
|
अकत्थनाः
akatthanāḥ
|
Instrumental |
अकत्थनया
akatthanayā
|
अकत्थनाभ्याम्
akatthanābhyām
|
अकत्थनाभिः
akatthanābhiḥ
|
Dative |
अकत्थनायै
akatthanāyai
|
अकत्थनाभ्याम्
akatthanābhyām
|
अकत्थनाभ्यः
akatthanābhyaḥ
|
Ablative |
अकत्थनायाः
akatthanāyāḥ
|
अकत्थनाभ्याम्
akatthanābhyām
|
अकत्थनाभ्यः
akatthanābhyaḥ
|
Genitive |
अकत्थनायाः
akatthanāyāḥ
|
अकत्थनयोः
akatthanayoḥ
|
अकत्थनानाम्
akatthanānām
|
Locative |
अकत्थनायाम्
akatthanāyām
|
अकत्थनयोः
akatthanayoḥ
|
अकत्थनासु
akatthanāsu
|