Sanskrit tools

Sanskrit declension


Declension of अकत्थना akatthanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकत्थना akatthanā
अकत्थने akatthane
अकत्थनाः akatthanāḥ
Vocative अकत्थने akatthane
अकत्थने akatthane
अकत्थनाः akatthanāḥ
Accusative अकत्थनाम् akatthanām
अकत्थने akatthane
अकत्थनाः akatthanāḥ
Instrumental अकत्थनया akatthanayā
अकत्थनाभ्याम् akatthanābhyām
अकत्थनाभिः akatthanābhiḥ
Dative अकत्थनायै akatthanāyai
अकत्थनाभ्याम् akatthanābhyām
अकत्थनाभ्यः akatthanābhyaḥ
Ablative अकत्थनायाः akatthanāyāḥ
अकत्थनाभ्याम् akatthanābhyām
अकत्थनाभ्यः akatthanābhyaḥ
Genitive अकत्थनायाः akatthanāyāḥ
अकत्थनयोः akatthanayoḥ
अकत्थनानाम् akatthanānām
Locative अकत्थनायाम् akatthanāyām
अकत्थनयोः akatthanayoḥ
अकत्थनासु akatthanāsu