| Singular | Dual | Plural |
| Nominative |
अपिशाचधीतः
apiśācadhītaḥ
|
अपिशाचधीतौ
apiśācadhītau
|
अपिशाचधीताः
apiśācadhītāḥ
|
| Vocative |
अपिशाचधीत
apiśācadhīta
|
अपिशाचधीतौ
apiśācadhītau
|
अपिशाचधीताः
apiśācadhītāḥ
|
| Accusative |
अपिशाचधीतम्
apiśācadhītam
|
अपिशाचधीतौ
apiśācadhītau
|
अपिशाचधीतान्
apiśācadhītān
|
| Instrumental |
अपिशाचधीतेन
apiśācadhītena
|
अपिशाचधीताभ्याम्
apiśācadhītābhyām
|
अपिशाचधीतैः
apiśācadhītaiḥ
|
| Dative |
अपिशाचधीताय
apiśācadhītāya
|
अपिशाचधीताभ्याम्
apiśācadhītābhyām
|
अपिशाचधीतेभ्यः
apiśācadhītebhyaḥ
|
| Ablative |
अपिशाचधीतात्
apiśācadhītāt
|
अपिशाचधीताभ्याम्
apiśācadhītābhyām
|
अपिशाचधीतेभ्यः
apiśācadhītebhyaḥ
|
| Genitive |
अपिशाचधीतस्य
apiśācadhītasya
|
अपिशाचधीतयोः
apiśācadhītayoḥ
|
अपिशाचधीतानाम्
apiśācadhītānām
|
| Locative |
अपिशाचधीते
apiśācadhīte
|
अपिशाचधीतयोः
apiśācadhītayoḥ
|
अपिशाचधीतेषु
apiśācadhīteṣu
|