Sanskrit tools

Sanskrit declension


Declension of अग्निप्रायश्चित्त agniprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निप्रायश्चित्तम् agniprāyaścittam
अग्निप्रायश्चित्ते agniprāyaścitte
अग्निप्रायश्चित्तानि agniprāyaścittāni
Vocative अग्निप्रायश्चित्त agniprāyaścitta
अग्निप्रायश्चित्ते agniprāyaścitte
अग्निप्रायश्चित्तानि agniprāyaścittāni
Accusative अग्निप्रायश्चित्तम् agniprāyaścittam
अग्निप्रायश्चित्ते agniprāyaścitte
अग्निप्रायश्चित्तानि agniprāyaścittāni
Instrumental अग्निप्रायश्चित्तेन agniprāyaścittena
अग्निप्रायश्चित्ताभ्याम् agniprāyaścittābhyām
अग्निप्रायश्चित्तैः agniprāyaścittaiḥ
Dative अग्निप्रायश्चित्ताय agniprāyaścittāya
अग्निप्रायश्चित्ताभ्याम् agniprāyaścittābhyām
अग्निप्रायश्चित्तेभ्यः agniprāyaścittebhyaḥ
Ablative अग्निप्रायश्चित्तात् agniprāyaścittāt
अग्निप्रायश्चित्ताभ्याम् agniprāyaścittābhyām
अग्निप्रायश्चित्तेभ्यः agniprāyaścittebhyaḥ
Genitive अग्निप्रायश्चित्तस्य agniprāyaścittasya
अग्निप्रायश्चित्तयोः agniprāyaścittayoḥ
अग्निप्रायश्चित्तानाम् agniprāyaścittānām
Locative अग्निप्रायश्चित्ते agniprāyaścitte
अग्निप्रायश्चित्तयोः agniprāyaścittayoḥ
अग्निप्रायश्चित्तेषु agniprāyaścitteṣu