Sanskrit tools

Sanskrit declension


Declension of प्रजल्पन prajalpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजल्पनम् prajalpanam
प्रजल्पने prajalpane
प्रजल्पनानि prajalpanāni
Vocative प्रजल्पन prajalpana
प्रजल्पने prajalpane
प्रजल्पनानि prajalpanāni
Accusative प्रजल्पनम् prajalpanam
प्रजल्पने prajalpane
प्रजल्पनानि prajalpanāni
Instrumental प्रजल्पनेन prajalpanena
प्रजल्पनाभ्याम् prajalpanābhyām
प्रजल्पनैः prajalpanaiḥ
Dative प्रजल्पनाय prajalpanāya
प्रजल्पनाभ्याम् prajalpanābhyām
प्रजल्पनेभ्यः prajalpanebhyaḥ
Ablative प्रजल्पनात् prajalpanāt
प्रजल्पनाभ्याम् prajalpanābhyām
प्रजल्पनेभ्यः prajalpanebhyaḥ
Genitive प्रजल्पनस्य prajalpanasya
प्रजल्पनयोः prajalpanayoḥ
प्रजल्पनानाम् prajalpanānām
Locative प्रजल्पने prajalpane
प्रजल्पनयोः prajalpanayoḥ
प्रजल्पनेषु prajalpaneṣu