| Singular | Dual | Plural |
Nominative |
प्रजल्पनम्
prajalpanam
|
प्रजल्पने
prajalpane
|
प्रजल्पनानि
prajalpanāni
|
Vocative |
प्रजल्पन
prajalpana
|
प्रजल्पने
prajalpane
|
प्रजल्पनानि
prajalpanāni
|
Accusative |
प्रजल्पनम्
prajalpanam
|
प्रजल्पने
prajalpane
|
प्रजल्पनानि
prajalpanāni
|
Instrumental |
प्रजल्पनेन
prajalpanena
|
प्रजल्पनाभ्याम्
prajalpanābhyām
|
प्रजल्पनैः
prajalpanaiḥ
|
Dative |
प्रजल्पनाय
prajalpanāya
|
प्रजल्पनाभ्याम्
prajalpanābhyām
|
प्रजल्पनेभ्यः
prajalpanebhyaḥ
|
Ablative |
प्रजल्पनात्
prajalpanāt
|
प्रजल्पनाभ्याम्
prajalpanābhyām
|
प्रजल्पनेभ्यः
prajalpanebhyaḥ
|
Genitive |
प्रजल्पनस्य
prajalpanasya
|
प्रजल्पनयोः
prajalpanayoḥ
|
प्रजल्पनानाम्
prajalpanānām
|
Locative |
प्रजल्पने
prajalpane
|
प्रजल्पनयोः
prajalpanayoḥ
|
प्रजल्पनेषु
prajalpaneṣu
|