Sanskrit tools

Sanskrit declension


Declension of प्रजल्पिता prajalpitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजल्पिता prajalpitā
प्रजल्पिते prajalpite
प्रजल्पिताः prajalpitāḥ
Vocative प्रजल्पिते prajalpite
प्रजल्पिते prajalpite
प्रजल्पिताः prajalpitāḥ
Accusative प्रजल्पिताम् prajalpitām
प्रजल्पिते prajalpite
प्रजल्पिताः prajalpitāḥ
Instrumental प्रजल्पितया prajalpitayā
प्रजल्पिताभ्याम् prajalpitābhyām
प्रजल्पिताभिः prajalpitābhiḥ
Dative प्रजल्पितायै prajalpitāyai
प्रजल्पिताभ्याम् prajalpitābhyām
प्रजल्पिताभ्यः prajalpitābhyaḥ
Ablative प्रजल्पितायाः prajalpitāyāḥ
प्रजल्पिताभ्याम् prajalpitābhyām
प्रजल्पिताभ्यः prajalpitābhyaḥ
Genitive प्रजल्पितायाः prajalpitāyāḥ
प्रजल्पितयोः prajalpitayoḥ
प्रजल्पितानाम् prajalpitānām
Locative प्रजल्पितायाम् prajalpitāyām
प्रजल्पितयोः prajalpitayoḥ
प्रजल्पितासु prajalpitāsu