Sanskrit tools

Sanskrit declension


Declension of प्रजल्पित prajalpita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजल्पितम् prajalpitam
प्रजल्पिते prajalpite
प्रजल्पितानि prajalpitāni
Vocative प्रजल्पित prajalpita
प्रजल्पिते prajalpite
प्रजल्पितानि prajalpitāni
Accusative प्रजल्पितम् prajalpitam
प्रजल्पिते prajalpite
प्रजल्पितानि prajalpitāni
Instrumental प्रजल्पितेन prajalpitena
प्रजल्पिताभ्याम् prajalpitābhyām
प्रजल्पितैः prajalpitaiḥ
Dative प्रजल्पिताय prajalpitāya
प्रजल्पिताभ्याम् prajalpitābhyām
प्रजल्पितेभ्यः prajalpitebhyaḥ
Ablative प्रजल्पितात् prajalpitāt
प्रजल्पिताभ्याम् prajalpitābhyām
प्रजल्पितेभ्यः prajalpitebhyaḥ
Genitive प्रजल्पितस्य prajalpitasya
प्रजल्पितयोः prajalpitayoḥ
प्रजल्पितानाम् prajalpitānām
Locative प्रजल्पिते prajalpite
प्रजल्पितयोः prajalpitayoḥ
प्रजल्पितेषु prajalpiteṣu