Sanskrit tools

Sanskrit declension


Declension of प्रजित् prajit, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्रजित् prajit
प्रजितौ prajitau
प्रजितः prajitaḥ
Vocative प्रजित् prajit
प्रजितौ prajitau
प्रजितः prajitaḥ
Accusative प्रजितम् prajitam
प्रजितौ prajitau
प्रजितः prajitaḥ
Instrumental प्रजिता prajitā
प्रजिद्भ्याम् prajidbhyām
प्रजिद्भिः prajidbhiḥ
Dative प्रजिते prajite
प्रजिद्भ्याम् prajidbhyām
प्रजिद्भ्यः prajidbhyaḥ
Ablative प्रजितः prajitaḥ
प्रजिद्भ्याम् prajidbhyām
प्रजिद्भ्यः prajidbhyaḥ
Genitive प्रजितः prajitaḥ
प्रजितोः prajitoḥ
प्रजिताम् prajitām
Locative प्रजिति prajiti
प्रजितोः prajitoḥ
प्रजित्सु prajitsu