Sanskrit tools

Sanskrit declension


Declension of प्रजित् prajit, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्रजित् prajit
प्रजिती prajitī
प्रजिन्ति prajinti
Vocative प्रजित् prajit
प्रजिती prajitī
प्रजिन्ति prajinti
Accusative प्रजित् prajit
प्रजिती prajitī
प्रजिन्ति prajinti
Instrumental प्रजिता prajitā
प्रजिद्भ्याम् prajidbhyām
प्रजिद्भिः prajidbhiḥ
Dative प्रजिते prajite
प्रजिद्भ्याम् prajidbhyām
प्रजिद्भ्यः prajidbhyaḥ
Ablative प्रजितः prajitaḥ
प्रजिद्भ्याम् prajidbhyām
प्रजिद्भ्यः prajidbhyaḥ
Genitive प्रजितः prajitaḥ
प्रजितोः prajitoḥ
प्रजिताम् prajitām
Locative प्रजिति prajiti
प्रजितोः prajitoḥ
प्रजित्सु prajitsu