Singular | Dual | Plural | |
Nominative |
प्रजितम्
prajitam |
प्रजिते
prajite |
प्रजितानि
prajitāni |
Vocative |
प्रजित
prajita |
प्रजिते
prajite |
प्रजितानि
prajitāni |
Accusative |
प्रजितम्
prajitam |
प्रजिते
prajite |
प्रजितानि
prajitāni |
Instrumental |
प्रजितेन
prajitena |
प्रजिताभ्याम्
prajitābhyām |
प्रजितैः
prajitaiḥ |
Dative |
प्रजिताय
prajitāya |
प्रजिताभ्याम्
prajitābhyām |
प्रजितेभ्यः
prajitebhyaḥ |
Ablative |
प्रजितात्
prajitāt |
प्रजिताभ्याम्
prajitābhyām |
प्रजितेभ्यः
prajitebhyaḥ |
Genitive |
प्रजितस्य
prajitasya |
प्रजितयोः
prajitayoḥ |
प्रजितानाम्
prajitānām |
Locative |
प्रजिते
prajite |
प्रजितयोः
prajitayoḥ |
प्रजितेषु
prajiteṣu |