Sanskrit tools

Sanskrit declension


Declension of प्रजित prajita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजितम् prajitam
प्रजिते prajite
प्रजितानि prajitāni
Vocative प्रजित prajita
प्रजिते prajite
प्रजितानि prajitāni
Accusative प्रजितम् prajitam
प्रजिते prajite
प्रजितानि prajitāni
Instrumental प्रजितेन prajitena
प्रजिताभ्याम् prajitābhyām
प्रजितैः prajitaiḥ
Dative प्रजिताय prajitāya
प्रजिताभ्याम् prajitābhyām
प्रजितेभ्यः prajitebhyaḥ
Ablative प्रजितात् prajitāt
प्रजिताभ्याम् prajitābhyām
प्रजितेभ्यः prajitebhyaḥ
Genitive प्रजितस्य prajitasya
प्रजितयोः prajitayoḥ
प्रजितानाम् prajitānām
Locative प्रजिते prajite
प्रजितयोः prajitayoḥ
प्रजितेषु prajiteṣu