Singular | Dual | Plural | |
Nominative |
प्रजिनः
prajinaḥ |
प्रजिनौ
prajinau |
प्रजिनाः
prajināḥ |
Vocative |
प्रजिन
prajina |
प्रजिनौ
prajinau |
प्रजिनाः
prajināḥ |
Accusative |
प्रजिनम्
prajinam |
प्रजिनौ
prajinau |
प्रजिनान्
prajinān |
Instrumental |
प्रजिनेन
prajinena |
प्रजिनाभ्याम्
prajinābhyām |
प्रजिनैः
prajinaiḥ |
Dative |
प्रजिनाय
prajināya |
प्रजिनाभ्याम्
prajinābhyām |
प्रजिनेभ्यः
prajinebhyaḥ |
Ablative |
प्रजिनात्
prajināt |
प्रजिनाभ्याम्
prajinābhyām |
प्रजिनेभ्यः
prajinebhyaḥ |
Genitive |
प्रजिनस्य
prajinasya |
प्रजिनयोः
prajinayoḥ |
प्रजिनानाम्
prajinānām |
Locative |
प्रजिने
prajine |
प्रजिनयोः
prajinayoḥ |
प्रजिनेषु
prajineṣu |