Sanskrit tools

Sanskrit declension


Declension of प्रजिहीर्षु prajihīrṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजिहीर्षुः prajihīrṣuḥ
प्रजिहीर्षू prajihīrṣū
प्रजिहीर्षवः prajihīrṣavaḥ
Vocative प्रजिहीर्षो prajihīrṣo
प्रजिहीर्षू prajihīrṣū
प्रजिहीर्षवः prajihīrṣavaḥ
Accusative प्रजिहीर्षुम् prajihīrṣum
प्रजिहीर्षू prajihīrṣū
प्रजिहीर्षून् prajihīrṣūn
Instrumental प्रजिहीर्षुणा prajihīrṣuṇā
प्रजिहीर्षुभ्याम् prajihīrṣubhyām
प्रजिहीर्षुभिः prajihīrṣubhiḥ
Dative प्रजिहीर्षवे prajihīrṣave
प्रजिहीर्षुभ्याम् prajihīrṣubhyām
प्रजिहीर्षुभ्यः prajihīrṣubhyaḥ
Ablative प्रजिहीर्षोः prajihīrṣoḥ
प्रजिहीर्षुभ्याम् prajihīrṣubhyām
प्रजिहीर्षुभ्यः prajihīrṣubhyaḥ
Genitive प्रजिहीर्षोः prajihīrṣoḥ
प्रजिहीर्ष्वोः prajihīrṣvoḥ
प्रजिहीर्षूणाम् prajihīrṣūṇām
Locative प्रजिहीर्षौ prajihīrṣau
प्रजिहीर्ष्वोः prajihīrṣvoḥ
प्रजिहीर्षुषु prajihīrṣuṣu