| Singular | Dual | Plural |
Nominative |
प्रजीवनम्
prajīvanam
|
प्रजीवने
prajīvane
|
प्रजीवनानि
prajīvanāni
|
Vocative |
प्रजीवन
prajīvana
|
प्रजीवने
prajīvane
|
प्रजीवनानि
prajīvanāni
|
Accusative |
प्रजीवनम्
prajīvanam
|
प्रजीवने
prajīvane
|
प्रजीवनानि
prajīvanāni
|
Instrumental |
प्रजीवनेन
prajīvanena
|
प्रजीवनाभ्याम्
prajīvanābhyām
|
प्रजीवनैः
prajīvanaiḥ
|
Dative |
प्रजीवनाय
prajīvanāya
|
प्रजीवनाभ्याम्
prajīvanābhyām
|
प्रजीवनेभ्यः
prajīvanebhyaḥ
|
Ablative |
प्रजीवनात्
prajīvanāt
|
प्रजीवनाभ्याम्
prajīvanābhyām
|
प्रजीवनेभ्यः
prajīvanebhyaḥ
|
Genitive |
प्रजीवनस्य
prajīvanasya
|
प्रजीवनयोः
prajīvanayoḥ
|
प्रजीवनानाम्
prajīvanānām
|
Locative |
प्रजीवने
prajīvane
|
प्रजीवनयोः
prajīvanayoḥ
|
प्रजीवनेषु
prajīvaneṣu
|