Sanskrit tools

Sanskrit declension


Declension of प्रजुष्ट prajuṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजुष्टम् prajuṣṭam
प्रजुष्टे prajuṣṭe
प्रजुष्टानि prajuṣṭāni
Vocative प्रजुष्ट prajuṣṭa
प्रजुष्टे prajuṣṭe
प्रजुष्टानि prajuṣṭāni
Accusative प्रजुष्टम् prajuṣṭam
प्रजुष्टे prajuṣṭe
प्रजुष्टानि prajuṣṭāni
Instrumental प्रजुष्टेन prajuṣṭena
प्रजुष्टाभ्याम् prajuṣṭābhyām
प्रजुष्टैः prajuṣṭaiḥ
Dative प्रजुष्टाय prajuṣṭāya
प्रजुष्टाभ्याम् prajuṣṭābhyām
प्रजुष्टेभ्यः prajuṣṭebhyaḥ
Ablative प्रजुष्टात् prajuṣṭāt
प्रजुष्टाभ्याम् prajuṣṭābhyām
प्रजुष्टेभ्यः prajuṣṭebhyaḥ
Genitive प्रजुष्टस्य prajuṣṭasya
प्रजुष्टयोः prajuṣṭayoḥ
प्रजुष्टानाम् prajuṣṭānām
Locative प्रजुष्टे prajuṣṭe
प्रजुष्टयोः prajuṣṭayoḥ
प्रजुष्टेषु prajuṣṭeṣu