Singular | Dual | Plural | |
Nominative |
प्रजवः
prajavaḥ |
प्रजवौ
prajavau |
प्रजवाः
prajavāḥ |
Vocative |
प्रजव
prajava |
प्रजवौ
prajavau |
प्रजवाः
prajavāḥ |
Accusative |
प्रजवम्
prajavam |
प्रजवौ
prajavau |
प्रजवान्
prajavān |
Instrumental |
प्रजवेन
prajavena |
प्रजवाभ्याम्
prajavābhyām |
प्रजवैः
prajavaiḥ |
Dative |
प्रजवाय
prajavāya |
प्रजवाभ्याम्
prajavābhyām |
प्रजवेभ्यः
prajavebhyaḥ |
Ablative |
प्रजवात्
prajavāt |
प्रजवाभ्याम्
prajavābhyām |
प्रजवेभ्यः
prajavebhyaḥ |
Genitive |
प्रजवस्य
prajavasya |
प्रजवयोः
prajavayoḥ |
प्रजवानाम्
prajavānām |
Locative |
प्रजवे
prajave |
प्रजवयोः
prajavayoḥ |
प्रजवेषु
prajaveṣu |