| Singular | Dual | Plural |
Nominative |
प्रजवनः
prajavanaḥ
|
प्रजवनौ
prajavanau
|
प्रजवनाः
prajavanāḥ
|
Vocative |
प्रजवन
prajavana
|
प्रजवनौ
prajavanau
|
प्रजवनाः
prajavanāḥ
|
Accusative |
प्रजवनम्
prajavanam
|
प्रजवनौ
prajavanau
|
प्रजवनान्
prajavanān
|
Instrumental |
प्रजवनेन
prajavanena
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनैः
prajavanaiḥ
|
Dative |
प्रजवनाय
prajavanāya
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनेभ्यः
prajavanebhyaḥ
|
Ablative |
प्रजवनात्
prajavanāt
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनेभ्यः
prajavanebhyaḥ
|
Genitive |
प्रजवनस्य
prajavanasya
|
प्रजवनयोः
prajavanayoḥ
|
प्रजवनानाम्
prajavanānām
|
Locative |
प्रजवने
prajavane
|
प्रजवनयोः
prajavanayoḥ
|
प्रजवनेषु
prajavaneṣu
|