| Singular | Dual | Plural |
Nominative |
प्रजवना
prajavanā
|
प्रजवने
prajavane
|
प्रजवनाः
prajavanāḥ
|
Vocative |
प्रजवने
prajavane
|
प्रजवने
prajavane
|
प्रजवनाः
prajavanāḥ
|
Accusative |
प्रजवनाम्
prajavanām
|
प्रजवने
prajavane
|
प्रजवनाः
prajavanāḥ
|
Instrumental |
प्रजवनया
prajavanayā
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनाभिः
prajavanābhiḥ
|
Dative |
प्रजवनायै
prajavanāyai
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनाभ्यः
prajavanābhyaḥ
|
Ablative |
प्रजवनायाः
prajavanāyāḥ
|
प्रजवनाभ्याम्
prajavanābhyām
|
प्रजवनाभ्यः
prajavanābhyaḥ
|
Genitive |
प्रजवनायाः
prajavanāyāḥ
|
प्रजवनयोः
prajavanayoḥ
|
प्रजवनानाम्
prajavanānām
|
Locative |
प्रजवनायाम्
prajavanāyām
|
प्रजवनयोः
prajavanayoḥ
|
प्रजवनासु
prajavanāsu
|