Sanskrit tools

Sanskrit declension


Declension of प्रजवना prajavanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजवना prajavanā
प्रजवने prajavane
प्रजवनाः prajavanāḥ
Vocative प्रजवने prajavane
प्रजवने prajavane
प्रजवनाः prajavanāḥ
Accusative प्रजवनाम् prajavanām
प्रजवने prajavane
प्रजवनाः prajavanāḥ
Instrumental प्रजवनया prajavanayā
प्रजवनाभ्याम् prajavanābhyām
प्रजवनाभिः prajavanābhiḥ
Dative प्रजवनायै prajavanāyai
प्रजवनाभ्याम् prajavanābhyām
प्रजवनाभ्यः prajavanābhyaḥ
Ablative प्रजवनायाः prajavanāyāḥ
प्रजवनाभ्याम् prajavanābhyām
प्रजवनाभ्यः prajavanābhyaḥ
Genitive प्रजवनायाः prajavanāyāḥ
प्रजवनयोः prajavanayoḥ
प्रजवनानाम् prajavanānām
Locative प्रजवनायाम् prajavanāyām
प्रजवनयोः prajavanayoḥ
प्रजवनासु prajavanāsu